.

Remedywala

108 Sai Baba Names | Shirdi Sai Baba Names

108 Sai Baba Names

 
No. Sanskrit Translation
1 ॐ श्री साईंनाथाय नमः Om Sai Nathaaya namaha
2 ॐ लक्ष्मी नारायणाय नमः Om Lakshmi naarayanaya namaha
3 ॐ कृष्णमशिव मारूतयादिरूप Om Krishnaraamashiva maruthyaadhiroopa
4 ॐ शेषशायिने नमः Om Seshasai ne namaha
5 ॐ गोदावीरतटी शीलाधीवासि Om Godhavarithata shirdhivasi ne namaha
6 ॐ भक्तह्रदालयाय नमः Om Bhakta hrudaalayaaya namaha
7 ॐ सर्वह्रन्निलयाय नमः Om Sarva hrunnilayaaya namaha
8 ॐ भूतावासाय नमः Om Bhoota vaasaya namaha
9 ॐ भूतभविष्यदुभवाज्रिताया Om Bhootha bhavishyadbhaava
10 ॐ कालातीताय नमः Om Kaalaa thiithaaya namaha
11 ॐ कालाय नमः Om Kaalaaya namaha
12 ॐ काल-कालाय नमः Om Kaala kaalaaya namaha
13 ॐ कालदर्पदमनाय नमः Om Kaaladarpa damanaaya namaha
14 ॐ मृत्युंजयाय नमः Om Mrutyunjayaaya namaha
15 ॐ अमत्य्राय नमः Om Amarthyaaya namaha
16 ॐ मर्त्याभयप्रदाय नमः Om Marthyaa bhayapradhaaya namaha
17 ॐ जिवाधाराय नमः Om Jiivadhaaraaya namaha
18 ॐ सर्वाधाराय नमः Om Sarvadhaaraaya namaha
19 ॐ भक्तावनसमर्थाय नमः Om Bhaktaavana samarthaaya namaha
20 ॐ भक्तावनप्रतिज्ञाय न Om Bhaktavana prathikjnaaya namaha
21 ॐ अन्नवसत्रदाय नमः Om Anna vastra daaya namaha
22 ॐ आरोग्यक्षेमदाय नमः Om Aroogya ksheemadaaya namaha
23 ॐ धनमाङ्गल्यप्रदाय नमः Om Dhana maangalyapradaaya namaha
24 ॐ ऋद्धिसिद्धिदाय नमः Om Buddhi siddhi pradaaya namaha
25 ॐ पुत्रमित्रकलत्रबन्धुदा Om Putra mitra kalathra bandhudaaya nam
26 ॐ योगक्षेमवहाय नमः Om Yogaksheema vahaaya namaha
27 ॐ आपदबान्धवाय नमः Om Aapadbhaandhavaaya namaha
28 ॐ मार्गबन्धवे नमः Om Maargabandhavee namaha
29 ॐ भक्तिमुक्तिस्वर्गापवर् Om Bhukti mukti swargaapavargadaaya namaha
30 ॐ प्रियाय नमः Om Priyaaya namaha
31 ॐ प्रीतिवर्द्धनाय नमः Om Preeti vardhanaaya namaha
32 ॐ अन्तर्यामिणे नमः Om Antharyaminee namaha
33 ॐ सच्चिदात्मने नमः Om Sacchitatmanee namaha
34 ॐ नित्यानन्दाय नमः Om Nityanandaaya namaha
35 ॐ परमसुखदाय नमः Om Parama sukhadaaya namaha
36 ॐ परमेश्वराय नमः Om Parameeshwaraaya namaha
37 ॐ परब्रह्मणे नमः Om Parabrahmanee namaha
38 ॐ परमात्मने नमः Om Paramaatmanee namaha
39 ॐ ज्ञानस्वरूपिणे नमः Om Gnaana Swaroopinee namaha
40 ॐ जगतः पित्रे नमः Om Jagath pithre namaha
41 ॐ भक्तानां मातृ दातृ पिता Om Bhaktaanaam maathru daathru
42 ॐ भक्ताभयप्रदाय नमः Om Bhaktaabhaya pradhaaya namaha
43 ॐ भक्तपराधीनाय नमः Om Bhakta para dheenaya namaha
44 ॐ भक्तानुग्रहकातराय नमः Om Bhaktaanugraha karaaya namaha
45 ॐ शरणागतवत्सलाय नमः Om Sharaanagatha vatsalaaya namaha
46 ॐ भक्तिशक्तिप्रदाय नमः Om Bhakti shakti pradaaya namaha
47 ॐ ज्ञानवैराग्यप्रदाय नमः Om Gynana-vairagya prdaaya namaha
48 ॐ प्रेमप्रदाय नमः Om Preema pradaaya namaha
49 ॐ संशयह्रदय दौर्बल्यपाप Om Samshaya hrudaya daurbalya paapakarma vasana kshyakaraya namaha
50 ॐ ह्रदयग्रन्थिभेदकाय नम Om Hrudayagranthi bheedakaaya namaha
51 ॐ कर्मध्वंसिने नमः Om Karmadvamsine namaha
52 ॐ शुद्ध-सत्वस्थिताय नमः Om Suddasathva sthithaaya namaha
53 ॐ गुनातीतगुणात्मने नमः Om Gunaatheetha gunaathmanee namaha
54 ॐ अनन्तकल्याण गुणाय न Om Anantha kalyaana gunaaya namaha
55 ॐ अमितपराक्रमाय नमः Om Amitha parakramaaya namaha
56 ॐ जयिने नमः Om Jayinee namaha
57 ॐ दुर्धर्षाक्षोभ्याय नमः Om Durdhaarshaa kshobyaaya namaha
58 ॐ अपराजिताय नमः Om Aparaajitaya namaha
59 ॐ त्रिलोकेषु अविघातगतये Om Trilookeeshu avighaatha gatayee nam
60 ॐ अशक्य-रहीताय नमः Om Ashakya rahitaaya namaha
61 ॐ सर्वशक्तिमूर्तये नमः Om Sarva shakti murthayee namaha
62 ॐ सुरूपसुन्दराय नमः Om Suroopa sundaraaya namaha
63 ॐ सुलोचनाय नमः Om Suloochanaaya namaha
64 ॐ बहुरूप विश्वमूर्तये नमः Om Bahuroopa vishwamuurthayee namaha
65 ॐ अरूपाव्यक्ताय नमः Om Aroopaavyaktaaya namaha
66 ॐ अचिन्त्याय नमः Om Aachintyaaya namaha
67 ॐ सूक्ष्माय नमः Om Sookshmaaya namaha
68 ॐ सर्वान्तर्यामिणे नमः Om Sarvaantharyaminee namaha
69 ॐ मनोवागतीताय नमः Om Manoovaaga theethaya namaha
70 ॐ प्रेममूर्तये नमः Om Preemamoorthayee namaha
71 ॐ सुलभदुर्लभाय नमः Om Sulabha durlabhaaya namaha
72 ॐ असहायसहायाय नमः Om Asahaaya sahaayaaya namaha
73 ॐ अनाथनाथदीनबंधवे नमः Om Anaatha naatha deenabaandhavee nam
74 ॐ सर्वभारभृते नमः Om Sarvabhaara bhrutee namaha
75 ॐ अकर्मानेककर्मसुकर्मि Om Akarmaaneeka karma sukarminee nam
76 ॐ पुण्यश्रवणकीर्तनाय न Om Punyasravana keerthanaaya namaha
77 ॐ तीर्थाय नमः Om Theerthaaya namaha
78 ॐ वासुदेवाय नमः Om Vasudeevaaya namaha
79 ॐ सतां गतये नमः Om Sataamgathayee namaha
80 ॐ सत्परायणाय नमः। OM Sri Sai Satyanaaraayanaaya namaha
81 ॐ लोकनाथाय नमः Om Lokanaathaaya namaha
82 ॐ पावनानघाय नमः Om Paavananaaghaaya namaha
83 ॐ अमृतांशवे नमः Om Amruthamsavee namaha
84 ॐ भास्करप्रभाय नमः Om Bhaaskara Prabhaaya namaha
85 ॐ ब्रह्मचर्यतपश्चर्यादिसु Om Bramhacharya tapascharyaadi suvratha
86 ॐ सत्यधर्मपरायणाय नमः Om Satyadharma paraayanaaya namaha
87 ॐ सिद्धेश्वराय नमः Om Siddheshvaraaya namaha
88 ॐ सिद्धसंकल्पाय नमः Om Siddha sankalpaaya namaha
89 ॐ योगेश्वराय नमः Om Yogeshwaraya namaha
90 ॐ भगवते नमः Om Bhagavate namaha
91 ॐ भक्तवत्सलाय नमः Om Bhakta-vatsalaya namaha
92 ॐ सत्पुरुषाय नमः Om Satpurushaya namaha
93 ॐ पुरुषोत्तमाय नमः Om Purushottamaya namaha
94 ॐ सत्यतत्वबोधकाय नमः Om Satya-tatva bhodhakaya namaha
95 ॐ कामादिशड्वैरिध्वंसिने न Om Kamadi shadvairi dhvamsine namaha
96 ॐ अभेदानन्दानुभवप्रदाय Om Abheda nandanubhava pradaya namah
97 ॐ समसर्वमतसम्मताय न Om Samasarvamatasammataya namaha
98 ॐ श्री दक्षिणामूर्तये नमः Om Dakshinamurtaye namaha
99 ॐ वेंकटेशरमणाय नमः Om Venkatesha ramanaya namaha
100 ॐ अद्भूतानन्तचर्याय नमः Om Adbhutananta-charyaya namaha
101 ॐ प्रपन्नार्तिहराय नमः Om Prapannarti haraya namaha
102 ॐ संसारसर्वदु:ख़क्षयकराय Om Sansarasarva-duhkhakshaya-karaya na
103 ॐ सर्ववित्सर्वतोमुखाय न Om Sarvavitsarvato mukhaya namaha
104 ॐ सर्वान्तर्बहि: स्थिताय Om Sarvantarbahih sthitaya namaha
105 ॐ सर्वमंगलकराय नमः Om Sarvamangalakaraya namaha
106 ॐ सर्वाभीष्टप्रदाय नमः Om Sarvabhishta pradaya namaha
107 ॐ समरससन्मार्गस्थापना Om Samarasa sanmarga sthapanay namah
108 ॐ समर्थसद्गुरुसाईनाथाय Om Samartha sadguru sainathaya namaha

 

Shirdi Sai Baba Names

108 Names of Goddess Dhumavati | Sri Dhumavati Ashtottarashata Namavali

Leave a Reply

Your email address will not be published. Required fields are marked *


My Cart
No products in the cart.
Wishlist
Recently Viewed
Categories
×