.

Remedywala

Jai Dev Ganesh Aarti | Shri Ganpati Aarti | Sukhkarta Dukhharta

Sukhkarta Dukhharta Ganesha Aarti

सुखकर्ता दुखहर्ता वार्ता विघ्नाची।
नुरवी पुरवी प्रेम कृपा जयाची॥

सुखकर्ता दुखहर्ता वार्ता विघ्नाची।
नुरवी पुरवी प्रेम कृपा जयाची॥

सर्वांगी सुंदर उटी शेंदुराची।
कंठी झळके माळ मुक्ताफळांची॥
जय देव, जय देव
सुखकर्ता दुखहर्ता वार्ता विघ्नाची
सर्वांगी सुंदर उटी शेंदुराची

जय देव, जय देव,
जय मंगलमूर्ती, हो श्री मंगलमूर्ती
दर्शनमात्रे मन कामनापु्र्ती
जय देव, जय देव

रत्नखचित फरा तूज गौरीकुमरा।
चंदनाची उटी कुंकुम केशरा।

हिरेजड़ित मुकुट शोभतो बरा।
रुणझुणती नूपुरे चरणी घागरीया॥
जय देव, जय देव
दर्शनमात्रे मन कामनापु्र्ती, जय देव, जय देव

जय देव, जय देव,
जय मंगलमूर्ती, हो श्री मंगलमूर्ती
दर्शनमात्रे मन कामनापु्र्ती
जय देव, जय देव
रत्नखचित फरा तूज गौरीकुमरा
हिरेजड़ित मुकुट शोभतो बरा

लंबोदर पीतांबर फणीवर बंधना।
सरळ सोंड वक्रतुण्ड त्रिनयना।

दास रामाचा वाट पाहे सदना।
संकटी पावावें, निर्वाणी रक्षावे, सुरवरवंदना॥
जय देव, जय देव

जय देव, जय देव,
जय मंगलमूर्ती, हो श्री मंगलमूर्ती
दर्शनमात्रे मन कामनापु्र्ती
जय देव, जय देव

घालीन लोटांगण, वंदिन चरण।
डोळ्यांनी पाहिन रूप तुझे।
प्रेमे आलिंगीन आनंदे पुजिन।
भावें ओवाळिन म्हणे नामा॥
घालीन लोटांगण, वंदिन चरण,
डोळ्यांनी पाहिन रूप तुझे

त्वमेव माता च पिता त्वमेव,
त्वमेव बंधुश्च सखा त्वमेव॥
त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्व मम देवदेव॥

कायेन वाचा मनसेंद्रियैर्वा,
बुध्दात्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
त्वमेव माता च पिता त्वमेव,
त्वमेव बंधुश्च सखा त्वमेव

अच्युतं केशवं रामनारायणं,
कृष्णदामोदरं वासुदेवं हरि।
श्रीधरं माधवं गोपिकावल्लभं,
जानकीनायकं रामचंद्रं भजे॥

हरे राम हरे राम,
राम राम हरे हरे।
हरे कृष्ण हरे कृष्ण,
कृष्ण कृष्ण हरे हरे॥

हरे राम हरे राम,
राम राम हरे हरे।
हरे कृष्ण हरे कृष्ण,
कृष्ण कृष्ण हरे हरे॥

सुखकर्ता दुखहर्ता वार्ता विघ्नाची।
नुरवी पुरवी प्रेम कृपा जयाची॥
जय देव, जय देव,
जय मंगलमूर्ती, हो श्री मंगलमूर्ती
दर्शनमात्रे मन कामनापु्र्ती
जय देव, जय देव

Shri Ganpati Aarti

Shri Ganpati Aarti In English

Sukhakartā Dukhahartā Vārtā Vighnācī.
Nuravī Puravī Prēma Kr̥pā Jayācī.

Sukhakartā Dukhahartā Vārtā Vighnācī.
Nuravī Puravī Prēma Kr̥pā Jayācī.

Sarvāṅgī Sundara Uṭī Śēndurācī.
Kaṇṭhī Jhaḷakē Māḷa Muktāphaḷān̄cī.
Jaya Dēva, Jaya Dēva
Sukhakartā Dukhahartā Vārtā Vighnācī
Sarvāṅgī Sundara Uṭī Śēndurācī

Jaya Dēva, Jaya Dēva,
Jaya Maṅgalamūrtī, Hō Śrī Maṅgalamūrtī
Darśanamātrē Mana Kāmanāpurtī
Jaya Dēva, Jaya Dēva

Ratnakhacita Pharā Tūja Gaurīkumarā.
Candanācī Uṭī Kuṅkuma Kēśarā.

Hirējaṛita Mukuṭa Śōbhatō Barā.
Ruṇajhuṇatī Nūpurē Caraṇī Ghāgarīyā.
Jaya Dēva, Jaya Dēva
Darśanamātrē Mana Kāmanāpurtī, Jaya Dēva, Jaya Dēva

Jaya Dēva, Jaya Dēva,
Jaya Maṅgalamūrtī, Hō Śrī Maṅgalamūrtī
Darśanamātrē Mana Kāmanāpurtī
Jaya Dēva, Jaya Dēva
Ratnakhacita Pharā Tūja Gaurīkumarā
Hirējaṛita Mukuṭa Śōbhatō Barā

Lambōdara Pītāmbara Phaṇīvara Bandhanā.
Saraḷa Sōṇḍa Vakratuṇḍa Trinayanā.

Dāsa Rāmācā Vāṭa Pāhē Sadanā.
Saṅkaṭī Pāvāvēṁ, Nirvāṇī Rakṣāvē, Suravaravandanā.
Jaya Dēva, Jaya Dēva

Jaya Dēva, Jaya Dēva,
Jaya Maṅgalamūrtī, Hō Śrī Maṅgalamūrtī
Darśanamātrē Mana Kāmanāpurtī
Jaya Dēva, Jaya Dēva

Ghālīna Lōṭāṅgaṇa, Vandina Caraṇa.
Ḍōḷyānnī Pāhina Rūpa Tujhē.
Prēmē Āliṅgīna Ānandē Pujina.
Bhāvēṁ Ōvāḷina Mhaṇē Nāmā.
Ghālīna Lōṭāṅgaṇa, Vandina Caraṇa,
Ḍōḷyānnī Pāhina Rūpa Tujhē

Tvamēva Mātā Ca Pitā Tvamēva,
Tvamēva Bandhuśca Sakhā Tvamēva.
Tvamēva Vidyā Draviṇaṁ Tvamēva,
Tvamēva Sarva Mama Dēvadēva.

Kāyēna Vācā Manasēndriyairvā,
Budhdātmanā Vā Prakr̥tisvabhāvāt.
Karōmi Yadyat Sakalaṁ Parasmai
Nārāyaṇāyēti Samarpayāmi.
Tvamēva Mātā Ca Pitā Tvamēva,
Tvamēva Bandhuśca Sakhā Tvamēva

Acyutaṁ Kēśavaṁ Rāmanārāyaṇaṁ,
Kr̥ṣṇadāmōdaraṁ Vāsudēvaṁ Hari.
Śrīdharaṁ Mādhavaṁ Gōpikāvallabhaṁ,
Jānakīnāyakaṁ Rāmacandraṁ Bhajē.

Harē Rāma Harē Rāma,
Rāma Rāma Harē Harē.
Harē Kr̥ṣṇa Harē Kr̥ṣṇa,
Kr̥ṣṇa Kr̥ṣṇa Harē Harē.

Harē Rāma Harē Rāma,
Rāma Rāma Harē Harē.
Harē Kr̥ṣṇa Harē Kr̥ṣṇa,
Kr̥ṣṇa Kr̥ṣṇa Harē Harē.

Sukhakartā Dukhahartā Vārtā Vighnācī.
Nuravī Puravī Prēma Kr̥pā Jayācī.
Jaya Dēva, Jaya Dēva,
Jaya Maṅgalamūrtī, Hō Śrī Maṅgalamūrtī
Darśanamātrē Mana Kāmanāpurtī
Jaya Dēva, Jaya Dēva

Shri Satyanarayan Aarti | श्री सत्यनारायण जी आरती | Satyanarayan Bhagwan Ki Aarti

Leave a Reply

Your email address will not be published. Required fields are marked *


My Cart
No products in the cart.
Wishlist
Recently Viewed
Categories
×