.

Remedywala

Sanskrit/Hindi Translation  Meaning प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥१॥ Pratah smarami Lalitha vadanaravindam Bimbadharam prudhula maukthika sobhinasam Aakarna deergha nayanam Manikundaladyam Mandasmitham mruga madojwala phaladesam (1) I worship the glorious faced Goddess Lalitha early in the mornings, Whose lower lip resembles the Bimba fruit (coccinea) and the nose, adorned and […]

CONTINUE READING ➞

Sanskrit/Hindi Translation Meaning ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः । ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥ brahmavarna samudbhuto brahmamargapravarddhakah । brahmajnanasadasakto vrahmajnanaparayanah ॥1॥ Born from the supreme reality, the promoter of the path to Brahman, Always absorbed in the knowledge of Brahman, devoted to the pursuit of Brahman. शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥ शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥ sivapancaksararato’sivajnanavinasakah ॥ sivabhisekaniratah sivapujaparayanah ॥2॥ Delighted […]

CONTINUE READING ➞

Sanskrit/Hindi translation Meaning शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥१॥ Hare shiva rama sakhe prabho, Trividha thapa nivarana hey Vibho, Aaja janeswara yadava pahi maam, Shiva hare vijayam kuru may varam., || 1 || Hey Shiva, Hey Hare, Hey Rama, […]

CONTINUE READING ➞

Sanskrit/Hindi Translation Meaning चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् । गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्यो- रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥ Chakram Vidyā vara ghaṭa gadā darpaṇam Padmayugmaṁ dorbhirbibhrat surachiratanum Meghavidyun nibhābham Gādhotkaṇṭhaṁ vivaśam anishaṁ puṇḍarīkākṣa lakṣmyo Rekībhūtaṁ vapuravatu vaḥ pītakaushēyakāntam. Salutations to the divine couple, Lord Lakshmi Narayana, who holds the discus, knowledge, […]

CONTINUE READING ➞

Sankrit/Hindi Translation  Meaning हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ Hrudhambhoje Krishna sakala jala shyamala thanu, Sarojaksha, sragwee mukuta katakaady abharanavaan, Saradh rakanadha prathima vadana Sri muralikaam, Vahan dhyeyo gopi gana parivrutha kumkumachitha., 1 In my heart I think of that Krishna, Who is black like a […]

CONTINUE READING ➞

Sanskrit/Hindi Translation Meaning जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन!। मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे!  ॥१॥ Jaya Shankara Parvati-pate Mrd-Shambho Shashi-khandamandana! Madanantaka Bhaktavatsala! Priya-Kailasa Daya-sudhambudhe! ||1|| Salutations to Lord Shiva, the partner of Parvati, the one who bears the curve moon on his head. He is the destroyer of the god of love and is dear to his […]

CONTINUE READING ➞

Sanskrit/Hindi Translation Meaning श्रीमत सौभाग्यजननीं , स्तौमि लक्ष्मीं सनातनीं ! सर्वकामफलावाप्ति साधनैक सुखावहां !!1!! Shreemata Saubhagyajananim, Stoumi Lakshmim Sanatanim! Sarvakamaphalavapti Sadhanaika Sukhavaham!! 1!!  I bow to the eternal and auspicious Mother of prosperity, Goddess Lakshmi, who bestows the fulfillment of all desires and brings immense happiness. श्री वैकुंठ स्थिते लक्ष्मि ! समागच्छ मम अग्रत: ! […]

CONTINUE READING ➞

Sanskrit/hindi Translation  Meaning शङ्खचक्रधरं देवं घटिकाचलवासिनम् । योगारूढं ह्याञ्जनेयं वायुपुत्रं नमाम्यहम् ॥ १॥ hankhachakradharan devan ghatikaachalavaasinam . yogaaroodhan hyaanjaneyan vaayuputran namaamyaham . 1. I bow down to Lord Anjaneya, the one who holds the conch and the discus, who resides on the mountain, and who is seated in the yogic posture. भक्ताभीष्टप्रदातारं चतुर्बाहुविराजितम् । दिवाकरद्युतिनिभं […]

CONTINUE READING ➞

Sanskrit/Hindi Transaltion Meaning तिरश्चामपि चारातिसमवायं समेयुषाम् । यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम्॥ १ ॥ Tirshchāmapi chārātisamavāyaṁ sameyuṣhām. Yataḥ sugrīvamukhyānāṁ yastamugraṁ namāmyaham. || 1 || अपने मुख्य शत्रु रावणके विनाशके लिये जिन्होने कपिराज सुग्रीवादि तिर्यक योनिमे उत्पन्न वानर-भालुओंकी सेना संगठित की उन अति उग्र भगवान् रामको मै नमस्कार करता हूँ । सकुदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् । बिभीषणायाब्धितटे यस्तं […]

CONTINUE READING ➞

Sanskrit/Hindi Translation Meaning भूपालच्छदि दुष्टदैत्यनिवहैर्भारातुरां दुःखितां, भूमिं दृष्टवता सरोरुहभुवा संप्रार्थितः सादरं । देवो भक्त-दयानिधिर्यदुकुलं शेषेण साकं मुदा, देवक्या: सुकृताङ्कुरः सुरभयन् कृष्णोऽनिशं पातु वः॥१॥ Bhupālacchadi duṣṭa-daitya-nivahair bhārāturāṁ duḥkhitaṁ, Bhūmiṁ dṛṣṭavatā saroruhabhuvā saṁprārthitaḥ sādaraṁ. Devo bhakta-dayānidhir yadukulaṁ śeṣeṇa sākaṁ mudā, Devakyāḥ sukr̥tāṅkuraḥ surabhayan kṛṣṇo’niśaṁ pātu vaḥ.॥1॥ May Lord Krishna, the ocean of mercy, always protect you, Who, […]

CONTINUE READING ➞
My Cart
Wishlist
Recently Viewed
Categories
×